수행. 정진/빨리어 찬팅- 경전, 보호경

Daily Buddhist Theravāda pali chanting 1-1

담마마-마까 2017. 11. 11. 16:59

 

Daily Buddhist Theravāda pali chanting 1-1

 

VANDANĀ(완다나) (존경의 예경)

Namo tassa, Bhagavato, Arahato, Sammāsambuddhassa.(3)

나모- 사 바가와또- 아라하또- -삼붓 

 

CETIYA VANDANĀ(-띠야 완다나)

Vandāmi cetiyaṃ sabbaṃ,  Sabba thānesu patithitaṃ  

완다-미 쩨-띠양 삽방, 삽바 타-네-수 빠띠티땅

Sārirīka-dhātu mahā-bodhiṃ,  Buddha-rūpaṃ sakalaṃ sadā (3

-리리-까 다-뚜 마하- 보-딩, 붓다 -빵 사까랑 사다-

 

붓다 예경(Buddha vandanā -Buddhānussati)

Iti pi so, Bhagavā, Arahaṁ, Sammāsambuddho,  

이띠 삐 소-, 바가와-, 아라항삼마-삼붓도-,

Vijjācaraṇasampanno, Sugato, Lokavidū,  

윗자-짜라나삼빤노-, 수가또-, -까위두-,                       

Anuttaro purisadammasārathi, 

아눗따로- 뿌리사담마사-라티,

Satthā devamanussānaṁ, Buddho, Bhagavā ti. 

삿타--와마눗사-붓도-, 바가와-.     

 

담마 예경(Dhamma Vandanā - Dhammānussati)

Svākkhāto bhagavatā dhammo, 

스왁-- 바가와따-담모-,                   

Sandiṭṭhiko, Akāliko, Ehipassiko, Opanayiko  

산딧티꼬-, 아깔-리꼬-, -히빳시꼬-, -빠나이꼬-,              

Paccattaṁ veditabbo viññūhi ti.  

빳짯땅- 웨-디땁보- 윈뉴-히 띠.


상가 예경(Saṅgha Vandanā - Saṅghānussati)

Supaṭipanno bhagavato sāvakasaṅgho 

수빠띠빤노- 바가와또- -와까상고-,

Ujupaṭipanno bhagavato sāvakasaṅgho 

우주빠띠빤노- 바가와또- -와까상고-,

Ñāyapaṭipanno bhagavato sāvakasaṅgho 

-야빠띠빤노- 바가와또- -와까상고-,

Sāmīcipaṭipanno bhagavato sāvakasaṅgho 

--찌빠띠빤노- 바가와또- -와까상고-,

Yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā, 

야디당 짯따-리 뿌리사유가-니 앗타 뿌리사뿍갈라-,

esa bhagavato sāvakasaṅgho   

-사 바가와또- -와까상고-,

Āhuṇeyyo, pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, 

-후네이요-,  -후네이요-, 닥키네이요-,  안잘리-까라니--,

anuttaraṁ puññakkhettaṁ lokassā ti. 

아눗따랑 뿐냑켓땅 로-깟사- .

 

길상경 (Maṅgala Sutta, 망갈라 숫따

Evam me sutaṁ. -왐 메- 수땅.

Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati, jetavane anāthapiṇḍikassa ārāme.

-깡 사마양 바가와- -왓티양 위하라띠, -따와네- 아나-타삔디깟사 아---.

Atha kho aññatarā devatā abhikkantāya rattiyā, abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā

아타 코- 안냐따라- -와따- 아빅깐따-야 랏띠야-, 아빅깐따완나- 께-왈라깝빵 제-따와낭 오--세뜨와-

yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.

-나 바가와- -누빠상까미우빠상까미뜨와- 바가완땅 아비와--뜨와- -까만땅 앗타-.

Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ gāthāya ajjhabhāsi :

-까만땅 티따- - - -와따- 바가완땅 가--야 앗자바-:

 

1. Bahū devā manussā ca, maṅgalāni acintayuṁ,

바후- -- 마눗사- ,   망갈라-니 아찐따융, 

ākaṅ khamānā sotthānaṁ.  brūhi maṅgalamuttamaṁ. 

-깡 카마-- 솟타-.  브루-히 망갈라뭇따망- 

2. asevanā ca bālānaṁ, paṇditānañ ca sevanā,

아세-와나- 짜 발--, 빤디따-난 짜 세-와나- ,

pūjā ca pūjanīyānaṁ, etaṁ maṅgalamuttamaṁ.

-- 짜 뿌-자니--, -땅 망갈라뭇따망 .

3. patirūpa desavāso ca, pubbe ca katapuññatā,

빠띠루-빠 데-사와-- ,  뿝-베- 짜 까따뿐냐따- , 

atta sammāpaṇidhi ca, etaṁ maṅgalauttamaṁ.

앗따 삼마-빠니디 짜 ,  -땅 망갈라뭇따망.   

4. bāhusaccañ ca sippañ ca,  vinayo ca susikkhito ,     

-후삿짠 짜 십빤 짜,  위나요- 짜 수식키또-,  

subhāsitā ca yā vācā, etaṁ maṅgalamuttamaṁ.

수바-시따- 짜 야- --, -땅 망갈라뭇따망 

5. mātā pitu upatthānaṁ, putta dārassa saṅgaho,    

-- 삐뚜 우빳타-,  뿟따 다-랏사 상가호-,   

anākulā ca kammantā, etaṁ maṅgalamuttamaṁ.  

아나-꿀라- 짜 깜만따-,  -땅 망갈라뭇따망.

6. dānañ ca dhammacariyā ca, ñātakānañ ca saṅgaho,    

-난 짜 담마짜리야- , -따까-난 짜 상가호-,   

anavajjāni kammāni, etaṁ maṅgalamuttamaṁ.

아나왓자-니 깜마-,  -땅 망갈라뭇따망 

7. āratī viratī pāpā, majjapānā ca saññamo,

-라띠 위라띠- --,  맛자빠-- 짜 산냐모-,  

appamādo ca dhammesu, etaṁ maṅgalamuttamaṁ.

압빠마-- 짜 담메-,  -땅 망갈라뭇따망.

8. gāravo ca nivāto ca,santuṭṭhi ca kataññutā,

-라오- 짜 니와-- 산뚯티 짜 까딴뉴따-,      

kālena dhammasavanaṁ, etaṁ maṅgalamuttamaṁ.

--나 담마사와낭,   -땅 망갈라뭇따망.  

9. khantī ca sovacassatā,samanānañ ca dassanaṁ,

칸띠- 짜 소-와짯사따-  사마나-난짜 닷사낭,     

kālena dhamma sākacchā, etaṁ maṅgalamuttamaṁ.

--나 담마 사-깟차-, -땅 망갈라뭇따망.   

10. tapo ca brahmacariyañ ca, ariyasaccāna dassanaṁ,

 따뽀- 짜 브라흐마짜리얀 짜,  아리야삿짜-나 닷사낭,   

 nibbāna sacchikiriyā ca, etaṁ maṅgalamuttamaṁ.

 닙바-나 삿치끼리야- ,  -땅 망갈라뭇따망    

11. phuṭṭhassa lokadhammehi, cittaṁ yassa na kampati,

풋탓사 로-까담메-,  찟땅 얏사 나 깜빠띠,    

asokaṁ virajaṁ khemaṁ, etaṁ maṅgalamuttamaṁ.

아소-깡 위라장 케-,  -땅 망갈라뭇따망

12. etādisāni katvāna, sabbattha maparājitā,

--디사-니 까뜨와-삽밧타 마빠라-지따-, 

sabbattha sotthiṁ gacchanti,  taṁ tesaṁ maṅgalamuttamaṁ' ti.

삽밧타 솟팅- 갓찬띠,   -상 망갈라뭇따만 띠.  

 

보배경 (Ratana Sutta, 라따나 숫따)

1. Yānīdha bhūtāni samāgatāni, Bhummāni vā yāni va antalikkhe,

-니다 부--니 사마-가따-붐마-니 와- -니 와 안딸릭케-,  

Sabbe va bhūtā sumanā bhavantu,Athopi sakkacca suṇantu bhāsitaṁ.

삽베- 와 부-- 수마나- 바완뚜,   아토-삐 삭깟짜 수난뚜 바-시땅

2. Tasmā hi bhūtā nisāmetha sabbe. Mettaṁ karotha mānusiyā pajāya,          

따스마- 히 부-- 니사--타 삽베-, 멧땅 까로-타 마-누시야- 빠자-,   

Divā ca ratto ca haranti ye baliṁ, Tasmā hi ne rakkhatha appamattā.

디와- 짜 랏또- 짜 하란띠 예- 발링,  따스마- 히 네- 락카타 압빠맛따-. 

3. Yaṁ kiñci vittaṁ idha vā huraṁ vā,  Saggesu vā yaṁ ratanaṁ paṇītaṁ, 

양 낀찌 윗땅 이다 와- 후랑 와-,  삭게-수 와- 양 라따낭 빠니-,  

Na no samaṁ atthi tathāgatena,  Idampi buddhe ratanaṁ paṇītaṁ.  

나 노- 사망 앗티 따타-가떼-나,   이담삐 붓데- 라따낭 빠니-.   

Etena saccena suvatthi hotu!   

--나 삿쩨-나 수왓티 호-!  

4. Khayaṁ virāgaṁ amataṁ paṇītaṁ,  Yadajjhagā sakyamunī samāhito,

카양 위라-강 아마땅 빠니-,  야닷자가- 사끄야무니- 사마-히또-,  

Na tena dhammena samatthi kiñci, Idampi dhamme ratanaṁ paṇītaṁ,

나 떼-나 담메-나 사맛티 낀찌,   이담삐 담메- 라따낭 빠니- 

Etena saccena suvatthi hotu!

--나 삿쩨-나 수왓티 호-!  

5. Yam buddhaseṭṭho parivaṇṇayī suciṁ,  Samādhimānantarikañña māhu,   

얌 붓다셋토- 빠리완나이- 쑤찡사마-디마-난따리깐냐 마-  

Samādhinā tena samo na vijjati,  Idampi dhamme ratanaṁ paṇītaṁ.

사마-디나- -나 사모- 나 윗자띠,  이담삐 담메- 라따낭 빠니-.    

Etena saccena suvatthi hotu!

--나 삿쩨-나 수왓티 호-!  

6. Ye puggalā aṭṭha sataṁ pasatthā,   Cattāri etāni yugāni honti,       

- 뿍갈라- 앗타 사땅 빠삿타-, 짯따-리 에--니 유가-니 혼띠,   

Te dakkhiṇeyyā sugatassa sāvakā, Etesu dinnāni mahapphalāni,

- 닥키네이야- 수가땃사 사-와까-, --수 딘나-니 마합팔라-,  

Idampi saṅghe ratanaṁ paṇītaṁ.  Etena saccena suvatthi hotu!

이담삐 상게- 라따낭 빠니-.  --나 삿쩨-나 수왓티 호-

7. Ye suppayuttā manasā daḷhena, Nikkāmino gotama sāsanamhi,

- 숩빠윳따- 마나사- 달헤-,   닉까-미노- 고-따마 사-사남히,

Te pattipattā amataṁ vigayha,  Laddhā mudhā nibbutiṁ bhuñjamānā, 

- 빳띠빳따- 아마땅 위가이하,  랏다- 무다- 닙부띵 분자마--,   

Idampi saṅghe ratanaṁ paṇītaṁ.  Etena saccena suvatthi hotu!

이담삐 상게- 라따낭 빠니-.  --나 삿쩨-나 수왓티 호-!  

8. yathindakhīlo pathaviṁ ssito siyā, catubbhi vātehi asampakampiyo,

야틴다킬-- 빠타윙 시또 -시야-,  짜뚭비 와--히 아삼빠깜삐요-,   

tathūpamaṁ sappurisaṁ vadāmi, yo ariyasaccāni avecca passati,

따투-빠망 삽뿌리상 와다-,  - 아리야삿짜-니 아웻짜 빳사띠

Idampi saṅghe ratanaṁ paṇītaṁ.   Etena saccena suvatthi hotu!    

이담삐 상게- 라따낭 빠니-.  --나 삿쩨-나 수왓티 호-

9. ye ariyasaccāni vibhāvayanti, gambhīrapaññena sudesitāni,  

- 아리야삿짜-니 위바-와얀띠,  감비-라빤녜-나 수데-시따-

kiñcāpi te honti bhusappamattā, na te bhavaṁ aṭṭhamaṁ ādiyanti,   

낀짜-삐 떼- 혼띠 부삽빠맛따-, 나 떼- 바왕 앗타망 아-디얀띠

Idampi saṅghe ratanaṁ paṇītaṁ.  Etena saccena suvatthi hotu!

이담삐 상게- 라따낭 빠니-. --나 삿쩨-나 수왓티 호-!    

10. sahāvassa dassana-sampadāya, tayassu dhammā jahitā bhavanti,

사하-왓사 닷사나 삼빠다-, 따얏수 담마- 자히따- 바완띠,  

sakkāyadiṭṭhi vicikicchitanca,  sīlabbataṁ vā pi yadatthi kiñci,  

삭까-야딧티 위찌낏치딴짜,  -랍바땅 와- 삐 야닷티 낀찌,  

catūhapāyehi ca vippamutto, cha cābhiṭhānāni abhabbo kātuṁ, 

짜뚜-하빠--히 짜 윕빠뭇또-, 차 짜-비타--니 아밥보 까-,    

Idampi saṅghe ratanaṁ paṇītaṁ.  Etena saccena suvatthi hotu!

이담삐 상게- 라따낭 빠니-.  --나 삿쩨-나 수왓티 호-!

11. kiñcāpi so kammaṁ karoti pāpakaṁ, kāyena vācā uda cetasā vā,   

낀짜-삐 소- 깜망 까로-띠 빠-빠깡--나 와-- 우다 쩨-따사- -,  

abhabbo so tassa paṭicchādāya,  abhabbatā diṭṭhapadassa vuttā,

아밥보- - 땃사 빠띳차--,  아밥바따- 딧타빠닷사 웃따-,   

Idampi saṅghe  ratanaṁ paṇītaṁ.   Etena saccena suvatthi hotu!

이담삐 상게- 라따낭 빠니-.  --나 삿쩨-나 수왓티 호-

12. vanappagumbe yathā phussitagge, gimhāna māse paṭhamasmiṁ gimhe,        

와납빠굼베- 야타- 풋시딱게-,  김하-나 마-세- 빠타마스밍 김헤-, 

 tathūpamaṁ dhammavaraṁ adesayi, nibbānagāmiṁ paramaṁ hitāya,

 따투-빠망 담마와랑 아데-사이,  닙바-나가-밍 빠라망 히따-

 Idampi buddhe ratanaṁ paṇītaṁ.   Etena saccena suvatthi hotu!   

이담삐 붓데 라따낭 빠니-.  --나 삿쩨-나 수왓티 호-!  

13. varo varaññū varado varāharo, anuttaro dhammavaraṁ adesayi,

와로-. 와란뉴-. 와라도-. 와라-하로-,  아눗따로- 담마와랑 아데-사이,    

Idampi buddhe ratanaṁ paṇītaṁ.  Etena saccena suvatthi hotu!

이담-삐 붓데- 라따낭 빠니-.  --나 삿쩨-나 수왓티 호-!   

14. khīṇaṁ purāṇaṁ, nava natthi sambhavaṁ, virattacittā āyatike bhavasmiṁ,   

 -낭 뿌라-낭, 나와 낫티 삼바왕,  위랏따찟따- -야띠께- 바와스밍

te khīṇabījā avirūḷhicchandā, nibbanti dhīrā yathāyampadīpo,

- -나비-- 아위룰-힛찬다-, 닙반띠 디-- 야타-얌빠디--,    

Idampi saṅghe ratanaṁ paṇītaṁ.  Etena saccena suvatthi hotu!

이담삐 상게- 라따낭 빠니-,  --나 삿쩨-나 수왓티 호-!  

15. yānīdha bhūtāni samāgatāni,  bhummāni vā yāni va antalikkhe,    

--다 부--니 사마-가따-붐마-니 와- -니 와 안딸릭케-, 

tathāgataṁ deva manussa pūjitaṁ,  buddhaṁ namassāma suvatthi hotu!

따타-가땅 데-와 마눗사 뿌-지땅,  붓당 나맛사-마 수왓티 호-  

16. yānīdha bhūtāni samāgatāni,  bhummāni vā yāniva antalikkhe,

--다 부--니 사마-가따-,  붐마-니 와- -니와 안딸릭케-, 

tathāgataṁ deva manussa pūjitaṁ,  dhammaṁ namassāma suvatthi hotu!  

따타-가땅 데-와 마눗사 뿌-지땅,  담망 나맛사-마 수왓티 호-!   

17. yānīdha bhūtāni samāgatāni,  bhummāni vā yāni va antalikkhe,

--다 부--니 사마-가따-,  붐마-니 와- -니 와 안딸릭케-,

tathāgataṁ deva manussa pūjitaṁ, saṅghaṁ namassāma suvatthi hotu!    

따타-가땅 데-와 마눗사 뿌-지땅,  상강 나맛사-마 수왓티 호-!

 

자애경 (karaṇīyametta Sutta, 까라니-야멧따 숫따)   

1.Karaṇīyamatthakusalena, yantaṁ santaṁ padaṁ abhisamecca,

까라니-야맛타꾸살레-, 얀땅 산땅 빠당 아비사멧,

sakko ujū ca suhujū ca, suvaco cassa mudu anatimānī.

삭꼬- 우주- 짜 수후주- , 수-와쪼- 짯사 무두 아나띠마--.

2. Santussako ca subharo ca, appakicco ca sallahukavutti,

산뚯사꼬- 짜 수바로- , 압빠낏쪼- 짜 살라 후까웃띠,

santindriyo ca nipako ca, appagabbho kulesu ananugiddho.

산띤드리요- 짜 니빠꼬 짜, 압빠갑보- 꿀레-수 아나누깃도-.

3. Na ca khuddaṁ samācare kiñci, yena viññū pare upavadeyyuṁ,

나 짜 쿳당 사마-짜레- 낀찌, -나 윈뉴- 빠레- 우빠와데이융,

sukhino vā khemino hontu sabbesattā bhavantu sukhitattā.

수키노- - 케-미노 혼뚜, 삽베-삿따- 바완뚜 수키땃따-.  

4. ye keci pāṇabhūtatthi, tasā vā thāvarā vā anavasesā,

- -찌 빠-나부-땃티, 따사- - -와라- - 아나와세-사-,

dīghā vā ye mahantā vā, majjhimā rassakā anukathūlā.  

-- 와 예- 마한따- -, 맛지마- 랏사까- 아누까툴--.  

5.Diṭṭhā vā ye va adiṭṭhā, ye ca dūre vasanti avidūre,

딧타- - - 와 아딧타-, - 짜 두-- 와산띠 아위두--,

bhūtā vā sambhavesī vā, sabbe sattā bhavantu sukhitattā. 

-- - 삼바웨-- -, 삽베-삿따- 바완뚜 수키땃따-.

6.Na paro paraṁ nikubbetha, nātimaññetha katthaci naṁ kañci,  

나 빠로- 빠랑 니꿉베타, -띠만녜타 깟타찌 낭 깐찌,

byārosanā paṭīghasaññā, nāññamaññassa dukkhamiccheyya.

브야-로-사나- 빠띠가산냐-, 난-냐만냣사 둑카밋체이야.

7. Mātā yathā niyaṁ puttaṁ, āyusā ekaputtamanurakkhe,  

-- 야타- 니양 뿟땅, -유사- -까뿟따마누락케-,

evam pi sabbabhūtesu, mānasaṁbhāvaye aparimāṇaṁ.  

-왐 삐 삽바부-떼-수-, -나삼바-와예- 아빠리마-

8. Mettañ ca sabbalokasmiṁ, mānasaṁbhāvaye aparimāṇaṁ,  

멧딴 짜 삽바로-까스밍, -나삼바-와예- 아빠리마-,

uddhaṁ adho ca tiriyañ ca, asambādhaṁ averaṁ asapattaṁ.

웃당 아도- 짜 띠리얀 짜, 아삼바-당 아웨-랑 아사빳-땅

9. Tiṭṭhañ caraṁ nisinno vā, sayāno vā yāvatassa vigatamiddho,

띳탄- 짜랑 니신노- - , 사야-노- - -와땃사 위가따밋도-,

etaṁ satiṁ adhiṭṭheyya, brahmametaṁ vihāraṁ idhamāhu. 

-땅 사띵 아딧테이야, 브라흐마메-땅 위하-랑 이다마-.

10. Diṭṭhiñ ca anupagamma, sīlavā dassanena sampanno,         

딧틴 짜 아누빠감마, 라와- 닷사네-나 삼빤노- ,

kāmesu vineyya gedhaṁ, na hi jātu gabbhaseyyaṁ punaretī ti.

--수 위네이야 게-, 나 히 자-뚜 갑바세이양 뿌나레-- .