수행. 정진/빨리어 삼장(Tipiṭaka)

Dhamma cakkappavattana sutta 전법륜경 빨리어 원문

담마마-마까 2019. 6. 9. 13:00

 

 

Dhamma cakkappavattana sutta 전법륜경

[ Saɱyutta Nikāya 5-56-11]

 

Namo tassa bhagavato arahato sammāsambuddhassa.

Namo tassa bhagavato arahato sammāsambuddhassa.

Namo tassa bhagavato arahato sammāsambuddhassa.

 

1. Evam me sutaɱ:

Ekaɱ samayaɱ Bhagavā Bārāṇasiyaɱ viharati Isipatane Migadāye.

Tatra kho Bhagavā pañcavaggiye bhikkhū āmantesi:

 

2. "Dve me bhikkhave, antā pabbajitena na sevitabbā. [Katame dve?]

Yo cayāɱ kāmesu kāmasu khallikānuyogo hīno gammo puthujjaniko anariyo anatthasaɱhito,

yo cāyaɱ attakilamathānuyogo dukkho anariyo anatthasaɱhito.

Ete te bhikkhave, ubho ante anupakamma majjhimā paṭipadā Tathāgatena abhisambuddhā

cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saɱvattati.

 

3. Katamā ca sā bhikkhave, majjhimā paṭipadā Tathāgatena abhisambuddhā

cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saɱvattati?

 

Ayam eva ariyo aṭṭhaŋgiko maggo:

seyyathīdaɱ:

sammā-diṭṭhi,

sammā-saŋkappo,

sammā-vācā,

sammā-kammanto,

sammā-ājīvo,

sammā-vāyāmo,

sammā-sati,

sammā-samādhi.

 

Ayaɱ kho sā bhikkhave, majjhimā paṭipadā Tathāgatena abhisambuddhā

cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saɱvattati.

 

4. Idaɱ kho pana bhikkhave, dukkhaɱ ariyasaccaɱ:

Jāti pi dukkhā,

jarāpi dukkhā,

vyādhi pi dukkho,

maraṇam pi dukkhaɱ,

[sokaparidevadukkhadomanassupāyāsā pi dukkhā,]

appiyehi sampayogo dukkho,

piyehi vippayogo dukkho,

yam p'icchaɱ na labhati tampi dukkhaɱ,

saŋkhittena pañcupādā nakkhandhā dukkhā".

 

5. Idaɱ kho pana bhikkhave, dukkhasamudayaɱ ariyasaccaɱ:

"Yāyaɱ taṇhā ponobhavikā nandi rāgasahagatā tatra tatrābhinandinī,

seyyathīdaɱ:

Kāmataṇhā,

bhavataṇhā,

vibhavataṇhā".

 

6. Idaɱ kho pana bhikkhave, dukkhanirodhaɱ ariyasaccaɱ:

Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.

 

7. Idaɱ kho pana bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaɱ:

Ayam eva ariyo aṭṭhaŋgiko maggo,,

seyyathīdaɱ:

sammā-diṭṭhi,

sammā-saŋkappo,

sammā-vācā,

sammā-kammanto,

sammā-ājīvo,

sammā-vāyāmo,

sammā-sati,

sammā-samādhi.

 

8. Idaɱ dukkhaɱ ariyasaccan ti me bhikkhave pubbe ananussutesu dhammesu

cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi.

 

Taɱ kho pan'idaɱ dukkhaɱ ariyasaccaɱ pariññeyyan ti me bhikkhave, pubbe ananussutesu dhammesu

cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi.

 

Taɱ kho pan'idaɱ dukkhaɱ ariyasaccaɱ pariññātanti me bhikkhave, pubbe ananussutesu dhammesu

cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi.

 

9. Idaɱ dukkhasamudayaɱ ariyasaccan ti me bhikkhave pubbe ananussutesu dhammesu

cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi.

 

Taɱ kho panidaɱ dukkhasamudayaɱ ariyasaccaɱ pahātabbanti me bhikkhave, pubbe ananussutesu dhammesu

cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi.

 

Taɱ kho panidaɱ dukkhasamudayaɱ ariyasaccaɱ pahīnanti me bhikkhave, pubbe ananussutesu dhammesu

cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi.

 

10. Idaɱ dukkhanirodhaɱ ariyasaccanti me bhikkhave pubbe ananussutesu dhammesu

cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi.

 

Taɱ kho panidaɱ dukkhanirodhaɱ ariyasaccaɱ sacchikātabbanti me bhikkhave, pubbe ananussutesu dhammesu

cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi.

 

Taɱ kho panidaɱ dukkhanirodhaɱ ariyasaccaɱ sacchikatanti me bhikkhave, pubbe ananussutesu dhammesu

cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi.

 

11. Idaɱ dukkhanirodhagāminī paṭipadā ariyasaccanti me bhikkhave pubbe ananussutesu dhammesu

cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi.

 

Taɱ kho panidaɱ dukkhanirodhagāminī paṭipadā ariyasaccaɱ bhāvetabbanti me bhikkhave, pubbe ananussutesu dhammesu

cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi.

 

Taɱ kho panidaɱ dukkhanirodhagāminī paṭipadā ariyasaccaɱ bhāvitanti me bhikkhave, pubbe ananussutesu dhammesu

cakkhuɱ udapādi ñāṇaɱ udapādi paññā udapādi vijjā udapādi āloko udapādi.

 

12. Yāva kīvañca me bhikkhave, imesu catusu ariyasaccesu

evaɱ tiparivaṭṭaɱ dvādasākāraɱ yathābhūtaɱ ñāṇadassanaɱ na suvisuddhaɱ ahosi,

n'eva tāvāhaɱ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva-manussāya anuttaraɱ sammāsambodhiɱ abhisambuddho paccaññāsiɱ.

 

13. Yato ca kho me bhikkhave, imesu catusu ariyasaccesu

evaɱ tiparivaṭṭaɱ dvādasākāraɱ yathābhūtaɱ ñāṇadassanaɱ suvisuddhaɱ ahosi,

athāhaɱ bhikkhave, sadevake loke samārake sabrahmake sassamaṇa brāhmaṇiyā pajāya sadeva manussāya anuttaraɱ sammāsambodhiɱ abhisambuddho (ti) paccaññāsiɱ,

 

14. ñāṇañca pana me dassanaɱ udapādi

Akuppā me ceto-vimutti, ayam antimā jāti natthidāni punabbhavo ti.

 

15. Idam avoca Bhagavā attamanā pañcavaggiyā bhikkhū Bhagavato bhāsitaɱ abhinanduɱ ti,

imasmiñ ca pana veyyākara-ṇasmiɱ bhaññamāne āyasmato Koṇḍaññassa virajaɱ vītamalaɱ dhammacakkhuɱ udapādi:

Yaɱ kiñci samudayadhammaɱ sabbantaɱ nirodhadhamman ti.

 

16. Pavattite ca pana Bhagavatā dhammacakke

Bhummā devā saddam anussāvesuɱ:

"etaɱ Bhagavatā Bārāṇasiyaɱ Isipatane Migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".

 

17. Bhummānaɱ devānaɱ saddaɱ sutvā

cātummahārājikā devā saddamanussāvesuɱ:

"etaɱ Bhagavatā bārānasiyaɱ Isipatane Migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".

 

Cātummahārājikānaɱ devānaɱ saddaɱ sutvā

Tāvatiɱsā devā saddamanussāvesuɱ:

"etaɱ Bhagavatā Bārāṇasiyaɱ Isipatane Migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".

 

Tāvatiɱsānaɱ devānaɱ saddaɱ sutvā

yāmā devā saddamanussāvesuɱ:

"etaɱ Bhagavatā Bārāṇasiyaɱ Isipatane Migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".

 

Yāmānaɱ devānaɱ saddaɱ sutvā

tusitā devā saddamanussāvesuɱ:

"etaɱ Bhagavatā Bārāṇasiyaɱ Isipatane Migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".

 

Tusitānaɱ devānaɱ saddaɱ sutvā

nimmāṇaratī devā saddamanussāvesuɱ:

"etaɱ Bhagavatā Bārāṇasiyaɱ Isipatane Migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".

 

Nimmāṇaratīnaɱ devānaɱ saddaɱ sutvā

paranimmitavasavattī(no) devā saddamanussāvesuɱ:

"etaɱ Bhagavatā Bārāṇasiyaɱ Isipatane Migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".

 

Paranimmitavasavattīnaɱ devānaɱ saddaɱ sutvā

brahmapārisajjā devā saddamanussāvesuɱ:

"etaɱ Bhagavatā Bārāṇasiyaɱ Isipatane Migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".

 

Brahmapārisajjānaɱ devānaɱ saddaɱ sutvā

brahmapurohitā devā saddamanussāvesuɱ:

"etaɱ Bhagavatā Bārāṇasiyaɱ Isipatane Migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".

 

Brahmapurohitānaɱ devānaɱ saddaɱ sutvā

mahābrahmā devā saddamanussāvesuɱ:

"etaɱ Bhagavatā Bārāṇasiyaɱ Isipatane Migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".

 

Mahābrahmānaɱ devānaɱ saddaɱ sutvā

parittābhā devā saddamanussāvesuɱ:

"etaɱ Bhagavatā Bārāṇasiyaɱ Isipatane Migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".

 

Parittābhānaɱ devānaɱ saddaɱ sutvā

appamāṇābhā devā saddamanussāvesuɱ:

"etaɱ Bhagavatā Bārāṇasiyaɱ Isipatane Migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".

 

Appamāṇābhānaɱ devānaɱ saddaɱ sutvā

ābhassarā devā saddamanussāvesuɱ:

"etaɱ Bhagavatā Bārāṇasiyaɱ Isipatane Migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".

 

Ābhassarānaɱ devānaɱ saddaɱ sutvā

parittasubhā devā saddamanussāvesuɱ:

"etaɱ Bhagavatā Bārāṇasiyaɱ Isipatane Migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".

 

Parittasubhānaɱ devānaɱ saddaɱ sutvā

appamaṇasubhā devā saddamanussāvesuɱ:

"etaɱ Bhagavatā Bārāṇasiyaɱ Isipatane Migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".

 

Appamaṇasubhānaɱ devānaɱ saddaɱ sutvā

subhakiṇhakā devā saddamanussāvesuɱ:

"etaɱ Bhagavatā Bārāṇasiyaɱ Isipatane Migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".

 

Subhakiṇhakānaɱ devānaɱ saddaɱ sutvā

vehapphalā devā saddamanussāvesuɱ:

"etaɱ Bhagavatā Bārāṇasiyaɱ Isipatane Migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".

 

Vehapphalānaɱ devānaɱ saddaɱ sutvā

avihā devā saddamanussāvesuɱ:

"etaɱ Bhagavatā Bārāṇasiyaɱ Isipatane Migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".

 

Avihānaɱ devānaɱ saddaɱ sutvā

atappā devā saddamanussāvesuɱ:

"etaɱ Bhagavatā Bārāṇasiyaɱ Isipatane Migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".

 

Atappānaɱ devānaɱ saddaɱ sutvā

sudassā devā saddamanussāvesuɱ:

"etaɱ Bhagavatā Bārāṇasiyaɱ Isipatane Migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".

 

Sudassānaɱ devānaɱ saddaɱ sutvā

sudassī devā saddamanussāvesuɱ:

"etaɱ Bhagavatā Bārāṇasiyaɱ Isipatane Migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".

 

Sudassīnaɱ devānaɱ saddaɱ sutvā

akaniṭṭhakā devā saddamanussāvesuɱ:

"etaɱ Bhagavatā Bārāṇasiyaɱ Isipatane Migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".

 

18. Iti ha tena khaṇena tena muhuttena

yāva Brahmalokā saddo abbhuggañchi.

Ayañ ca dasasahassī loka-dhātu saŋkampi sampakampi sampavedhi.

Appamāṇo ca uḷāro obhāso loke pāturahosi

atikkamma devānaɱ devānubhāvaɱ.

 

19. Atha kho Bhagavā udānaɱ udānesi:

Aññāsi vata bho Koṇḍañño, aññāsi vata bho Koṇḍañño ti.

Iti hidaɱ āyasmato Koṇḍaññassa Aññā-Koṇḍañño tveva nāmaɱ ahosī ti.

 

   

Sādhu sādhu sādhu

 

 

 

 
Dhamma cakkappavattana sutta ??? ??,??,??.hwp
0.06MB
 
Dhamma cakkappavattana sutta ??? ??.hwp
0.03MB