수행. 정진/위빳사나 수행과 알아차림

비구가 어떻게 다섯 가지 장애라는 법에서 법을 관찰하면서 살아가는가?

담마마-마까 2018. 3. 1. 20:18



5. dhammānupassanā

5.1 nīvaraṇapabbaṃ

                                  http://cafe.daum.net/satisamadhi/8mRV/13 사띠사마디카페


kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati?



비구들이여, 비구는 어떻게 법에서 법을 관찰하면서 살아가는가?


idha, bhikkhave, bhikkhu dhammesu dhammānupassī viharati-

pañcasu nīvaraṇesu. kathañca pana, bhikkhave, bhikkhu

dhammesu dhammānupassī viharati pañcasu nīvaraṇesu?

비구들이여, 이 교법에서 비구는 다섯 가지 장애라는 법에서 법을 관찰하면서 살아간다.

비구들이여, 비구가 어떻게 다섯 가지 장애라는 법에서 법을 관찰하면서 살아가는가?


① idha, bhikkhave, bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ

'atthi me ajjhattaṃ kāmacchndo'ti pajānāti,

비구들이여, 이 교법에서 비구는 자기 내부에 감각욕망이 있을 때

나에게 감각욕망이 있다고 분명히 알고,


asantaṃ vā ajjhattaṃ kāmacchandaṃ 'natthi me ajjhattaṃ kāmacchando'ti pajānāti, 

감각욕망이 없을 때 감각욕망이 없다고 분명히 안다.


yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti,

전에 없던 감각욕망이 어떻게 생기는지 분명히 알고,


yathā ca uppannassa kāmacchandassa pahānaṃ hoti tañca pajānāti,

생긴 감각욕망이 어떻게 하면 제거되는지 분명히 알며,


yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañca pajānāti.

어떻게 하면 제거된 감각욕망이 미래에 다시 생기지 않는지 분명히 안다.


② santaṃ vā ajjhattaṃ byāpādaṃ 'atthi me ajjhattaṃ byāpādo'ti pajānāti,

자기 내부에 악의가 있을 때 ‘나에게 악의가 있다’고 분명히 알고,


asantaṃ vā ajjhattaṃ byāpādaṃ  'natthi me ajjhattaṃ byāpādo'ti pajānāti,

‘악의가 없을 때 악의가 없다’고 분명히 안다.


yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti,

yathā ca uppannassa byāpādassa pahānaṃ hoti tañca pajānāti,

yathā ca pahīnassa byāpādassa āyatiṃ anuppādo hoti tañca pajānāti.

전에 없던 악의가 어떻게 생기는지 분명히 알고,

생긴 악의가 어떻게 하면 제거되는지 분명히 알며,

어떻게 하면 제거된 악의가 미래에 다시 생기지 않는지 분명히 안다.


③ santaṃ vā ajjhattaṃ thinamiddhaṃ 'atthi me ajjhattaṃ thinamiddhañ'ti pajānāti,

자기 내부에 해태, 혼침이 있을 때 ‘나에게 해태, 혼침이 있다’고 분명히 알고,


asantaṃ vā ajjhattaṃ thinamiddhaṃ  'natthi me ajjhattaṃ thinamiddhañ'ti pajānāti,

해태와 혼침이 없을 때, 해태와 혼침이 없다고 분명히 안다.


yathā ca anuppannassa thinamiddhassa uppādo hoti tañca pajānāti,

yathā ca uppannassa thinamiddhassa pahānaṃ hoti tañca pajānāti,

yathā ca pahīnassa thinamiddhassa āyatiṃ anuppādo hoti tañca pajānāti.

전에 없던 해태와 혼침이 어떻게 생기는지 분명히 알고,

생긴 해태와 혼침이 어떻게 하면 제거되는지 분명히 알며,

어떻게 하면 제거된 해태와 혼침이 미래에 다시 생기지 않는지 분명히 안다.


④ santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ

'atthi me ajjhattaṃ uddhaccakukkuccañ'ti pajānāti,

자기 내부에 들뜸, 후회가 있을 때 ‘나에게 들뜸, 후회가 있다’고 분명히 알고,


asantaṃ vā ajjhattaṃ uddhaccakukkuccaṃ 'natthi me ajjhattaṃ uddhaccakukkuccañ'ti pajānāti,

들뜸과 후회가 없을 때 들뜸과 후회가 없다고 분명히 안다.


yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañca pajānāti,

yathā ca uppannassa uddhaccakukkuccassa pahānaṃ hoti tañca pajānāti,

yathā ca pahīnassa uddhaccakukkuccassa āyatiṃ anuppādo hoti tañca pajānāti.

전에 없던 들뜸과 후회가 어떻게 생기는지 분명히 알고,

생긴 들뜸과 후회가 어떻게 하면 제거되는지 분명히 알며,

어떻게 하면 제거된 들뜸과 후회가 미래에 다시 생기지 않는지 분명히 안다.


⑤ santaṃ vā ajjhattaṃ vicikicchaṃ 'atthi me ajjhattaṃ vicikicchā'ti pajānāti,

자기 내부에 의심이 있을 때 ‘나에게 의심이 있다’고 분명히 알고,


asantaṃ vā ajjhattaṃ vicikicchaṃ 'natthi me ajjhattaṃ vicikicchā'ti pajānāti,

의심이 없을 때 의심이 없다고 분명히 안다.


yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti,

yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti,

yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañca pajānāti.

전에 없던 의심이 어떻게 생기는지 분명히 알고,

생긴 의심이 어떻게 하면 제거되는지 분명히 알며,

어떻게 하면 제거된 의심이 미래에 다시 생기지 않는지 분명히 안다.


iti ajjhattaṃ vā dhammesu dhammānupassī viharati,

bahiddhā vā dhammesu dhammānupassī viharati,

ajjhattabahiddhā vā dhammesu dhammānupassī viharati,

samudayadhammānupassī vā dhammesu viharati,

vayadhammānupassī vā dhammesu viharati,

samudayavayadhammānupassī vā dhammesu viharati,

'atthi dhammā'ti vā panassa sati paccupaṭṭhitā hoti.

yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati,

na ca kiñci loke upādiyati.


evampi kho, bhikkhave, bhikkhu

dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.




                                                  출처:   http://cafe.daum.net/satisamadhi/8mRV/13