수행. 정진/빨리어 찬팅- 경전, 보호경 31

아낫따락카나 숫따(무아상경) Anattalakkhaṇa sutta - Pali Chanting

Anattalakkhaṇa sutta 아낫따락카나 숫따(무아상경) [Saɱyutta Nikāya : 3-22-59 ] Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. 나모- 땃사 바가와또- 아라하또- 삼마-삼붓닷사. 그 분, 존귀하신 분, 모든 번뇌 떠나신 분, 스스로 완전한 깨달음을 이루신 분께 예배드립니다. 1. Evaɱ me sutaɱ. Ekaɱ samayaɱ Bhagavā 에-왐 메- 수땅. 에-깡 사마양 바가와- Bārāṇasiyaɱ viharati Isipatane Migadāye. 바-..

담마 짝깝빠왓따나 숫따(전법륜경) Dhamma·CakkaPpavattana Sutta - Pali Chanting

Dhamma cakkappavattana sutta [ 전법륜경 ] [ Saɱyutta Nikāya 5-56-11] Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. 나모- 땃사 바가와또- 아라하또- 삼마-삼붓다사. 그 분, 존귀하신 분, 모든 번뇌 떠나신 분, 스스로 완전한 깨달음을 이루신 분께 예배드립니다. 1. Evam me sutaɱ: 에-왐 메- 수땅 Ekaɱ samayaɱ Bhagavā 에-깡 사마양 바가와- Bārāṇasiyaɱ viharati Isipatane Migadāye. 바-라-..

봇장가 숫따(깨달음의 일곱 요인경) Mahā Cundattera Bojjhaṅgā Sutta - Pali Chanting

♤ Mahā Cundattera Bojjhaṅgā Sutta(깨달음의 일곱요인경) 따띠야 길라나 숫따(환자경 3) Tatiya Gilāna Suttaɱ 쌍윳따니까야 V.81 Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. 나모- 땃사 바가와또- 아라하또- 삼마-삼붓닷사. 그 ..

까라니야 멧따 숫따(자애경) Karaṇīya Metta Sutta - Pali Chanting

Karaṇīya Metta Sutta / Metta Sutta 까라니-야멧따 숫따 (자애경) [Kuddhaka Nikaya : Sutta Nipāta 1-8] Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. 나모- 땃사 바가와또- 아라하또- 삼마-삼붓다사. 그 분, 존귀하신 분, 모든 번뇌 떠나신 분, 스스로 완전한 깨달음을 이루신 분께 예배드립니다. [1. 자애를 실천하는 자의 마음가짐(1.~3.일부)] 1. Karaṇīyamatthakusalena, yantaṁ santaṁ padaṁ abhis..

마하 망갈라 숫따(길상경) Mahā Maṅgala Sutta - Pali Chanting

Mahā Maṅgala Sutta 망갈라 숫따 (길상경) [Kuddhaka Nikaya : Sutta Nipāta 2-16] Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. 나모- 땃사 바가와또- 아라하또- 삼마-삼붓다사. 그 분, 존귀하신 분, 모든 번뇌 떠나신 분, 스스로 완전..