수행. 정진/빨리어 삼장(Tipiṭaka) 44

망갈라 숫따 (신들과 인간에 있어서의 38가지 길상)

Mahā Maṅgala Sutta 망갈라 숫따 (길상경) [신들과 인간에 있어서의 38가지 길상(吉祥)] 1. Bahū devā manussā ca, maṅgalāni acintayuṁ,바후- 데-와- 마눗사- 짜, 망갈라-니 아찐따융, ākaṅ khamānā sotthānaṁ. brūhi maṅgalamuttamaṁ. 아-깡 카마-나- 솟타-낭. 브루-히 망갈라뭇따망. 많은 천인들과 인간들은 모든 망갈라(길상)에 대해 사유하나니, 부처님이시여! 간절히 바라고 행복을 가져오는 으뜸가는 망갈라가 무엇인지 설하여 주옵소서! 2. asevanā ca bālānaṁ, paṇditānañ ca sevanā, 아세-와나- 짜 발-라-낭, 빤디따-난 짜 세-와나- ,pūjā ca pūjanīyānaṁ, etaṁ ma..

봇장가 숫따(깨달음의 일곱요인경) Bojjhaṅga sutta (환자경 1. 2. 3.)

Bojjhaṅga Sutta (깨달음이 일곱요인경) Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. 나모- 땃사 바가와또- 아라하또- 삼마-삼붓닷사. 그 분, 존귀하신 분, 모든 번뇌 떠나신 분, 스스로 완전한 깨달음을 이루신 분께 예배드..

밧데-까랏따 숫따(날마다 좋은 날 경) Bhaddekaratta (M 4-131)

Bhaddekaratta Sutta 밧데-까랏따 숫따(날마다 좋은 날 경) (M 4-131) Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. 나모- 땃사 바가와또- 아라하또- 삼마-삼붓닷사. 그 분, 존귀하신 분, 모든 번뇌 떠나신 분, 스스로 완전한 깨달음을 이루신 분께 예배드립니다. Atītaṃ nānvāgameyya, 아띠-땅 난-와-가메이야 nappaṭikaṅkhe anāgataṃ; 납빠띠깐케- 아나-가땅 yadatītaṃ pahīnaṃ taṃ, 야다띠-땅 빠히-낭 땅 appattañca a..

아낫따락카나 숫따(무아상경) Anattalakkhaṇa sutta

Anattalakkhaṇa sutta 아낫따락카나 숫따(무아상경) [Saɱyutta Nikāya : 3-22-59 ] Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. 나모- 땃사 바가와또- 아라하또- 삼마-삼붓닷사. 그 분, 존귀하신 분, 모든 번뇌 떠나신 분, 스스로 완전한 깨달음을 이루신 분께 예배드립니다. 1. Evaɱ me sutaɱ. Ekaɱ samayaɱ Bhagavā 에-왐 메- 수땅. 에-깡 사마양 바가와- Bārāṇasiyaɱ viharati Isipatane Migadāye. 바-..